dur khrod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dur khrod pa
śmāśānikaḥ, dhūtaguṇaviśeṣasamanvāgataḥ — ji ltar na dur khrod pa yin zhe na/ gang du skye bo'i tshogs shi 'o cog 'dor ba'i dur khrod du gnas 'cha' bar byed pa yin te kathaṃ śmāśāniko bhavati ? śmaśāne vāsaṃ kalpayati yatra mṛtamṛto janakāyaḥ śrā.bhū.64kha/160; dur khrod pas sha dang 'bags pa med par bya'o// śmāśānikena nirāmiṣeṇa bhavitavyam śi.sa.76kha/75; ma.vyu.1137; śmaśānikaḥ — bdag dur khrod pa'o zhes go bar byas nas 'bod na pravedite śmaśāniko'hamityupanimantritaḥ vi.sū.71kha/88; a.sā.340ka/192.

{{#arraymap:dur khrod pa

|; |@@@ | | }}