dus la bab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dus la bab pa
*saṃ.
  1. kālaḥ — bcom ldan 'das da de'i dus la bab lags so// etasya bhagavankālaḥ vi.va.154ka/1.42; su.pra.55ka/108; samayaḥ — bde bar gshegs pa da de'i dus la bab lags te etasya sugata samayaḥ vi.va.154ka/1.42; prāptakālaḥ — da ni de'i dus la bab bo snyam nas idamatra prāptakālamiti viniścitya jā.mā.133ka/153; āgamitakālaḥ — mi 'gyur ba ni dus la bab par rab tu sbyor ba'i phyir ro// acañcalā āgamitakālaprayuktatvāt sū.bhā.183kha/79
  2. ṛtukālaḥ — 'jig rten gyis mchod pas dus la bab pa'i tshod la rnam par gzigs nas lokamahito vyavalokya ṛtukālasamaye la.vi.31kha/43; kalyā — ma dus la bab cing zla mtshan dang ldan pa dang mātā ca kalyā bhavati ṛtumatī vi.va.206kha/1.81;

{{#arraymap:dus la bab pa

|; |@@@ | | }}