gang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gang ba
* kri. (aka.; avi.) āpūrayate — trailokyamāpūrayate yaśasā dhārmiko nṛpaḥ su.pra.39kha/75.
  • vi. pūrṇaḥ — mar gyis gang ba'i bum pa ghṛtasya pūrṇo ghaṭaḥ abhi.sphu.213ka/989; dga' bas gang harṣapūrṇaḥ a.ka.108.64; āpūrṇaḥ jā.mā.182/104; sampūrṇaḥ jā.mā.59/35; paripūrṇaḥ la.a.154ka/101; prapūrṇaḥ bo.a.10.8; ākīrṇaḥ — skye bos gang ba'i phyogs su janākīrṇān pradeśān vi.sū.78ka/95; abhikīrṇaḥ rā.pa.247kha/146; ākulaḥ jā.mā.220/128; samākulaḥ — chu srin 'dzin khris gang ba yi/ chu bo nadyaśca… nakragrāhasamākulāḥ vi.va.213kha/1.88; saṅkulaḥ — janasaṅkulāḥ a.ka.104.11; saṃchannaḥ — mtshopad ma dkar pos gang ba hradaḥ… puṇḍarīkasaṃchannaḥ vi.va.203ka/1.77; parītaḥ — mig ni mchi mas gang bāṣpaparītanetraḥ jā.mā.293/170; mig mchi mas gang sāśrunayanāḥ jā.mā.361/211; mig ni mchi mas gang bāṣpoparudhyamānanayanā jā.mā.224/130; ācitaḥ jā.mā.37/20; nicitaḥ — lus gnyer mas gang ba balīnicitakāyaḥ ma.vyu.4099; pūritaḥ bo.pa.73; āpūritaḥ vi.pra.34ka/4.9; bharitaḥ su.pra.55ka/109; vṛtaḥ — ṣaṇṇāṃ kāntāsahasrāṇāṃ vṛtamantaḥpuram a.ka.24.120; pradhānaḥ — tsher mas gang ba kaṇṭakapradhānāḥ vi.va.128ka/1.17; *pratikubjitaḥ ma.vyu.6947.
  • saṃ.
  1. (nā.) = gang po pūrṇaḥ, śrāvakaḥ ma.mū.99ka/9
  2. = gu gu la'i shing puraḥ, gugguluḥ mi.ko.55kha
  3. = gang ba nyid pūrṇatvam — na dharmasyonatvaṃ na pūrṇatvam śi.sa.174kha/172.

{{#arraymap:gang ba

|; |@@@ | | }}