gang gi phyir

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gang gi phyir
= gang phyir
  1. yataḥ — yatastayoḥ satornaikarūpaniyatā pratipattiḥ sambhavati ta.pa.281ka/1028; yata eva — yata eva na vedādiproktārthapratipādakam tāyino dṛśyate vākyaṃ tata eva sa sarvavit ta.sa.121ka/1047; yasmāt — yeneti yasmāt ta.pa.147ka/746; yena — na jātirjātimad vyaktirūpaṃ yenāparāśrayam siddhaṃ pṛthak cet pra.vā.2.25; hi — gang phyir zas ni srog gi gzungs prāṇā hyaśanadhāraṇāḥ a.ka.55.15
  2. kena ma.vyu.5478; kasmāt — gang phyir rdo rje sems dpa' lags vajrasattvo bhavet kasmāt he.ta.1ka/2
  3. = gang gi don du yadartham — yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu sū.a.207ka/110.

{{#arraymap:gang gi phyir

|; |@@@ | | }}