gang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gang po
nā.
  1. pūrṇaḥ i. śrāvakaḥ, ayaṃ tu maitrāyaṇīputraḥ — tshe dang ldan pa gang po byams ma'i bu āyuṣmān pūrṇo maitrāyaṇīputraḥ a.sā.19ka/11; a.ka.93.66 ii. śrāvakaḥ, ayaṃ tu mallikāsutaḥ a.ka.36.8; dāsīsutaḥ a.ka.36.27 iii. buddhaḥ — atīte'dhvani pūrṇo nāma samyaksambuddho loka udapādi a.śa.62ka/53
  2. pūrṇakaḥ, yaśodasacivaḥ — tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ a.ka.62.88
  3. sampūrṇaḥ, brāhmaṇaḥ — dakṣiṇāgiriṣu janapade sampūrṇo nāma brāhmaṇamahāśālaḥ prativasati a.śa.2ka/1.

{{#arraymap:gang po

|; |@@@ | | }}