gang yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gang yang
# yacca — yaśca mithyādṛṣṭipravartitaḥ prāṇātipātaḥ abhi.bhā.680; yattu — gang yang rang gis ma byin pa yattu svayaṃ na dīyate nā.nā.264kha/13; yatpunaḥ — yatpunaḥ sukhahetvavyavasthānādityuktam abhi.bhā.6ka/885; yadapi — yadapi sattvādikaṃ kvacidasarvajñe dṛṣṭam ta.pa.281kha/1029; yadapi ca — yadapi ca prameyatvavaktṛtvādikamuktam ta.pa.281ka/1029; yadyapi — gang yangde lta na yang yadyapi… tathāpi… a.ka.6.163
  1. ko'pi — sa ko'pi satkarmavipākajanmā a.ka.22.97; kaścit — api nu tatra kaścitsattva utpanno vā utpatsyate vā a.sā.42kha/24; kācit mi.ko.64kha; kiñcit — vedakārādṛte kiñcinna siddhyet pramitaṃ yadi ta.sa.76kha/716.

{{#arraymap:gang yang

|; |@@@ | | }}