gcags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcags pa
* saṃ.
  1. = 'gyod pa vipratisāraḥ, anutāpaḥ — 'gyod pa ni yid la gcags pa'o kaukṛtyaṃ cetaso vipratisāraḥ tri.bhā.161kha/71; yid la gcags pa med pa avipratisāraḥ sū.a.163ka/53
  2. sauhārdam — viṣayāsvādasauhārdasammohārditacetasām aho gṛhasukheṣveva nirvedavimukhā matiḥ a.ka.10.21
  3. vyasanitā — legs bshad la gcags pa subhāṣitavyasanitā a.ka.91.4; bhū.kā.kṛ. ('jags pa ityasyāḥ bhavi. da.ko.209) (?) āsaktaḥ — ityāsaktanṛpāyāsakhinnasyārtimayaṃ vacaḥ duḥsahaṃ vaṇijaḥ śrutvā a.ka.40.80; avasannaḥ — tvadaṅgasaṅgaściraṃ me hṛdaye'vasannaḥ a.ka.59.30; saṃlīnaḥ — prāgjanmasnehasaṃlīnaṃ na muñcati mano manaḥ a.ka.14.109;

{{#arraymap:gcags pa

|; |@@@ | | }}