gcig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcig
# ekaḥ, saṃkhyāviśeṣaḥ — tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā a.sā.448kha/253
  1. anyatamaḥ — lha'i drang song nang nas gcig devarṣīṇāmanyatamaḥ jā.mā.345/201
  2. = gcig pa nyid ekatā — ghaṭādeḥ ekatāpattau jātyeṣṭaṃ siddhasādhanam vyaktīnāmekatāpattiṃ kuryācced ta.pa.137kha/727; aikyam — yugapadekasmin santāne rajjau sarpatajjñānayoriva sahāvasthānamaikyaṃ ca viruddham ta.pa.295kha/1053
  3. = gcig pa tulyaḥ — don gcig tulyārthaḥ abhi.sphu.322kha/1212
  4. = gcig pu ekākī — yasmānnaiva sa ekākī tasya rājabalaṃ balam bo.a.6.129
  5. = cig sambodhanabodhakaḥ — lha gcig gzhon nu mchog 'di ni deva divyakumāro'yam a.ka.24.27; yab gcig bdag la rjes gnang gsol anujānīhi māṃ tāta a.ka.37.58.

{{#arraymap:gcig

|; |@@@ | | }}