gcig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcig pa
# = mtshungs pa ekaḥ — don gcig pa ekārthaḥ ta.sa.90ka/815; samānaḥ — mkhan po gcig pa samānopādhyāyaḥ vi.sū.9kha/10; tulyaḥ — don gcig tulyārthaḥ abhi.sphu.322kha/1212
  1. = dang po prathamaḥ — catasra oṣadhayaḥ…prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma sa.pu.51kha/91
  2. = gcig pa nyid ekatvam — ekatvavikalpo yasya pratipakṣeṇāha, ‘yā rūpasya śūnyatā na tadrūpam’ iti sū.a.180ka/75; ekatā — abhedyaṃ vajramityuktaṃ sattvaṃ tribhavasyaikatā anayā prajñayā yuktyā vajrasattva iti smṛtaḥ he.ta.2ka/2; aikyam — tādātmye sati hetuphalayoraikyaṃ prasaktam pra.a.150kha/161
  3. = gcig pu ekākī — nags 'dir bdag rang gcig pa vane'sminnahamekākī a.ka.24.169
  4. ekaḥ — hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ bo.a.8.91.

{{#arraymap:gcig pa

|; |@@@ | | }}