gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcod pa
* kri. (varta.; bhavi. gcad pa/bhūta. bcad pa/vidhau chod)
  1. chinatti — saṃsārakleśabandhanāni cchinatti sa.pu.53ka/93; sahajaṃ kaśchinattyaṅgaṃ bahiraṅgadhanāptaye a.ka.50.43; paricchinatti — samānakālabhāvitve rūpādyeva jñānaṃ paricchinatti, nendriyam ta.pa.254kha/225; nikṛntati ma.vyu.7176; kṛṣyate — asyāsatyavatī jihvā paśya kākena kṛṣyate a.ka.24.108; saṃcchidyate ma.vyu.4945; khaṇḍayati — khaṇḍayatyadharaṃ gṛdhraḥ kāmīva madanirbharaḥ a.ka.24. 109
  2. pithati — pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi ga.vyū.328kha/51; pidhīyate — dvitīyena tadapraveśāya kapāṭaḥ pidhīyate abhi.sphu.178kha/929
  3. praṇayati — doṣānurūpaṃ praṇayanti daṇḍaṃ…nṛpāḥ jā.mā.406/237;
  • saṃ.
  1. chedanam — parabādhayā cātyarthaṃ bādhyate yaduta pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā bo.bhū.6ka/4; ucchittiḥ — yathā bījatvagucchittiraṅkurādikramodayāt ra.vi.110ka/69; pāṭanam — yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā a.ka.40.78; utkartanam — yakṣāstaṃ rājānaṃ svamāṃsotkartanaparam…abhivīkṣya jā.mā.86/51
  2. samucchedaḥ, nāśaḥ — kuśalamūlasamucchedaḥ abhi.sa.bhā.6ka/6; samucchedanam — kuśalamūlasamucchedanāt sū.a.195kha/96; ucchedanam — kāṅkṣocchedano nāma samādhiḥ a.sā.430kha/243; paricchedanam — 'dzag pa gcod pa'i man ngag ces bya ba sravaparicchedana(nopadeśa)nāma ka.ta.2392; troṭanam — de bzhin gshegs pa thams cad kyi sgrib pa gcod pa sarvatathāgatāvaraṇatroṭanam du.pa.189/188
  3. = rnam par gcod pa vicchedaḥ, vyāvṛttiḥ — tatraiva ca te śabdāḥ taistairbhrāntikāraṇaiḥ saṃsṛṣṭarūpa ivābhāti yathāsaṃketaṃ vicchedāya vyāpriyante pra.vṛ.181-2/41
  4. pidhānam, kapāṭapidhānam — dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat abhi.sphu.178ka/929
  5. lavanam, śasyādichedanam mi.ko.36ka
  6. uttarapadam : i. saṃśayanivāraṇārthe : chedaḥ — the tshom gcod pa saṃśayacchedaḥ sū.a.247ka/164; chedanam — the tshom gcod pa saṃśayacchedanam sū.a.143kha/22; chittiḥ — the tshom gcod pa saṃśayacchittiḥ da.bhū.271kha/62 ii. vadhārthe : vadhaḥ — srog gcod pa prāṇivadhaḥ ta.pa.292kha/1048; ghātaḥ — srog gcod pa jīvaghātaḥ vi.pra.274ka/2.100; atipātaḥ — srog gcod pa prāṇātipātaḥ ta.pa.314kha/1096; nipātanam — srog gcod pa prāṇanipātanam a.ka.3.98; dra. srog gcod pa iii. daṇḍadānārthe : dānam — chad pa gcod pa daṇḍadānam tri.bhā.159ka/65 iv. = yongs su gcod pa paricchedaḥ — shes pa ni don gcod par byed pa yin pa'i phyir arthaparicchedakatvājjñānasya ta.pa.217ka/904 v. viratyarthe : pratiṣedhaḥ — sha za ba gcod pa māṃsabhakṣaṇapratiṣedhaḥ la.a.156kha/103 vi. sīmānirdhāraṇārthe : bandhaḥ — mtshams gcod pa sīmābandhaḥ śi.sa.78kha/77 vii. santativicchedārthe : chedanam — gdung rgyun gcod par byed pa vaṃśānucchedanakaraḥ ma.mū. 243ka/272; rgyun gcod par byed pa samucchedakaḥ pra.pa. 40-2/108; dra. rgyun gcod pa viii. vyavadhānārthe : pratibandhaḥ — bar du gcod pa antarā pratibandhaḥ vā.ṭī. 54ka/6; bar du gcod pa vyavadhānam pra.vṛ.177-3/32; dra. bar du gcod pa/
  • vi. chettā — bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti vi.va.162kha/2.96; chedakaḥ — vandamo vimatichedakaṃ jinam rā.pa.229kha/122; chedikā — rdo rje gcod pa vajrachedikā ka.ta.3816; chit — vādidarpacchidā putra digdvīpajayinā tvayā a.ka.39.62; chedinī — nyon mongs gcod pa kileśachedanī la.vi.31ka/40; vicchedī — the tshom thams cad gcod pa sarvasaṃśayavicchedī sū.a.160kha/49; pātinī — saujanyataṭapātinī…śrītaraṅgiṇī a.ka.4.107.

{{#arraymap:gcod pa

|; |@@@ | | }}