gcod par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcod par byed pa
* kri.
  1. chinatti — aṣṭādaśānāṃ dhātūnāṃ kaśchinatti, kaśchidyate abhi.bhā.135 -1/95; chedayati — svakeśān chedayati svadantaiḥ vi.pra.178kha/3.191; chidyate — tasyāṃ sūkṣmāyāṃ prāṇe na praviṣṭe sati hyamaraṇaviṣayaḥ cchidyate yogibhiśca, api tu na cchidyate maraṇaviṣaya iti vi.pra. 246ka/2.60; chedyate — chedyate'neneti chedanam ta.pa.20kha/488
  2. pidhīyate — vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate abhi.sphu.178kha/929;
  • saṃ.
  1. chedanā — the tshom gcod par byed pa chedanā saṃśayasya sū.a.240kha/155;
  • pā. = yongs su gcod pa paricchedaḥ, bodhaḥ — yadi jñānaṃ pramāṇam, tadā tasya meyabodhe prameyaparicchede svābhāvikī śaktiḥ; arthaparicchedakatvājjñānasya ta.pa.217ka/904;
  • pā. chedakaḥ, viniścayamārgabhedaḥ — catvāro viniścayamārgā dūṣakādayaḥ…dūṣakaḥ…sādhakaḥ…chedakaḥ…bodhakaḥ abhi.sa.bhā.111kha/150 III. = gcod byed vi. chettā — tacchettṛtve tathāgatajñānakaruṇayoḥ śaktirasidṛṣṭāntenopamitā ra.vi.78kha/9; chedakaḥ — na hi mohāt khaḍga iti kṛtvā gṛhītena yena kenacicchedakena paraśchettuṃ śakyate ta.pa.40kha/529; paricchedakaḥ — shes pa ni don gcod par byed pa yin pa'i phyir ro arthaparicchedakatvājjñānasya ta.pa.217ka/904; vyavacchedakaḥ — bhedaśca vyavacchedyavyavacchedakabhāvenāvasthānam ta.pa.54ka/559; chedanakaraḥ — gdung rgyun gcod par byed pa vaṃśānucchedanakaraḥ ma.mū.243ka/272; ucchedī — śiroyācaka eṣa tvāṃ brahmabandhurupāgataḥ vadhyo'sau jīvitocchedī jagato jīvitasya te a.ka.5.38; chedikaḥ — the tshom gcod par byed pa'i phyir saṃśayacchedikatvāt sū.a.183ka/78; chedanī — mudreyaṃ dharmacakrasya sarvasaṃsārachedanī du.pa.163/162; chedinī — srid pa'i mun pa gcod byed bhavatamaśchedinī a.ka.17.53.

{{#arraymap:gcod par byed pa

|; |@@@ | | }}