gcugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcugs pa
* saṃ.
  1. = mdza' gcugs praṇayaḥ — kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ na satyāni na nityāni na sukhāni śarīriṇām a.ka.10.125; a.ka.101.26; snehaḥ — aho me vismṛtasnehaḥ sa gataḥ kvāpi durjanaḥ a.ka.14.92; hārdam — jñātinā sarvatra hārdena prārthitaḥ vi.sū.80ka/97
  2. = yid ches pa pratyayaḥ — dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ pratyayaṃ naiti hṛdaye vidāryāpi pradarśite a.ka.20.11; dra. yid gcugs pa
  3. anunayaḥ — niṣedhavākyālaṅkārajijñāsānunaye khalu a.ko.3.4.255;
  • bhū.kā.kṛ. āptaḥ ma.vyu.2716; viśvastaḥ — yid gcugs pa viśvastamānasaḥ ma.vyu.2717.

{{#arraymap:gcugs pa

|; |@@@ | | }}