gdags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdags pa
*kri. ('dogs pa ityasyāḥ bhavi.) prajñapyate — rten byed pa'i las can gang yin pa de khro ba zhes gdags so// yaḥ…saṃniśrayadānakarmakaśca sa krodha iti prajñapyate tri.bhā.159ka/65; nye bar len pa gang gis mi'i gang zag de gdags pa yenopādānena sa manuṣyapudgalaḥ prajñapyate pra.pa.79kha/101; dra. — khye'u 'di'i ming ji skad gdags zhes kiṃ bhavatu dārakasya nāmeti a.śa.9kha/8;
  • saṃ.
  1. prajñaptiḥ — gdags pa rnam par gzhag pa rnam pa bzhi'o// caturvidhaṃ prajñaptivyavasthānam sū.bhā.244kha/161; sdug bsngal gdags pa nas lam gdags pa'i bar duḥkhaprajñaptiryāvanmārgaprajñaptiḥ abhi.bhā.237kha/799; prajñapanam — sems dang ldan pa ma yin pa'i 'du byed kyi chos 'di rnams ni gnas skabs dag la gdags pa'i phyir thams cad kyang btags pa'i yod par rig par bya'o// ete cittaviprayuktāḥ saṃskārāṇāṃ dharmāṇāmavasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ abhi.sa.bhā.9kha/11; prajñāpanam ma.vyu.6495
  2. = nye bar btags pa upacāraḥ — nye bar btags nas don gzhan rig pa yang yod pa ma yin te/ gdags pa'i rgyu mtshan med pa'i phyir ro// nāpyupacāreṇānyasya saṃvedanamasti, upacāranibandhanābhāvāt ta.pa.123kha/696
  3. bandhaḥ — grwa bzhi dag tu gzungs gzer gdab bo/ /de dag la gdags so// cakrikāṇāṃ catuḥṣu koṇeṣu dānam tāsu bandhaḥ vi.sū.95ka/113; bandhanam — de ni shing bu gsum gyi thog ma la gdags so// tridaṇḍayaṣṭyāmasya bandhanam vi.sū.38kha/48; āsaṃjanam — de'i ched du thag pa gdags so// tadarthaṃ rajjvāsaṃjanam vi.sū.99kha/120; dānam — tha gu dag gis gdags so// paṭṭikābhiḥ dānam vi.sū.94kha/113; laganam — bsregs pa brdeg pa'i phyir de la lcags thag gdags so// śṛṅkhalāyāstaptotkṣepārthaṃ tatra laganam vi.sū.77ka/94; āropaṇam — gdugs gdags pa chatrāropaṇam vi.sū.10ka/11
  4. prāvṛttiḥ — rgyan gdags pa bsten par mi bya'o// nābharaṇaprāvṛttiṃ bhajeta vi.sū.43ka/54; pratiyuktiḥ — rkang rgyan dang rna rgyan ma gtogs pa'i rgyan gdags so// ābharaṇapratiyuktirutsṛjya pādābharaṇaṃ karṇapūraṃ ca vi.sū.100ka/121;

{{#arraymap:gdags pa

|; |@@@ | | }}