gdams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdams pa
*saṃ. = man ngag avavādaḥ — ji srid du ngas dam pa'i chos pad ma dkar po'i chos kyi rnam grangs byang chub sems dpa' rnams la gdams pa 'di ma thos pa yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto'bhūt sa.pu.90ka/149; rgyal po la gdams pa dang rājāvavāde ca jā.mā.163ka/188; avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ śiṣṭiścājñā ca a.ko.2.8.25; avanatān bhaṭādīn prati vadanam avavādaḥ vad vyaktāyāṃ vāci a.vi.2.8.25; avavādakaḥ — 'phags pa rgyal po la gdams pa zhes bya ba theg pa chen po'i mdo āryarājāvavādakanāma mahāyānasūtram ka.ta.221; upadeśaḥ ta.pa.; mi.ko.11ka; āmnāyaḥ — lhan cig skyes pa'i gdams pa zhes bya ba sahajāmnāyanāma ka.ta.2402; ādeśaḥ — rgyal po la gdams pa zhes bya ba theg pa chen po'i mdo rājādeśanāma mahāyānasūtram ka.ta.214;

{{#arraymap:gdams pa

|; |@@@ | | }}