gdengs can dbang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdengs can dbang po
= klu'i rgyal po phaṇīndraḥ, nāgarājaḥ — nags kyi lha yis gdug pa'i gdengs can dbang po de la smras// krūraṃ phaṇīndramavadanvanadetāstam a.ka.43kha/56.19; vi.pra.112ka/1, pṛ.9; phaṇīśvaraḥ — srog las lhag pa de de la/ /gdengs can dbang pos dga' bas byin// taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ a.ka.93ka/64.63; blon po chen pos sa bdag bka'/ /gdengs can dbang la rab tu bsgrags// aśrāvayanmahāmātyaḥ pārthivājñāṃ phaṇīśvaram a.ka.128kha/66.37; bhogīndraḥ — zhags pa bzung ste gdengs can gyi/ /dbang po'i khang pa dag tu song// prayayau pāśamādāya bhogīndrabhavanāntikam a.ka.94ka/64.74.

{{#arraymap:gdengs can dbang po

|; |@@@ | | }}