gdu bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdu bu
= lag gdub kaṭakaḥ, ābharaṇaviśeṣaḥ — gser ni gdu bu dang sor gdub dang spen tog la sogs par 'gyur bas suvarṇaṃ kaṭakarucakasvastyādipariṇāmena la. a.118ka/65; khye'u dri zhim zhing dpung rgyan dang mgul pa'i do shal dang gdu bus brgyan te sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛtaḥ a.śa.170ka/157; valayaḥ — gdu bu dang sor gdub la sogs pa valayāṅgulīyakādayaḥ ta.pa.318kha/351; āvāpakaḥ — āvāpakaḥ pārihāryaḥ kaṭako valayo'striyām a.ko.2.6.107; ā upyate kṣipyate maṇibandhoparīti āvāpakaḥ ḍuvap bījatantusantāne a.vi.2.6.107; parihāṭakam ma.vyu.6020; *rucakam — 'khor lo dang rna cha dang mgul rgyan dang gdu bu dang ske rags dang cakrī kuṇḍalaṃ kaṇṭhikā rucakaṃ mekhalā vi.pra.243ka/2.53.

{{#arraymap:gdu bu

|; |@@@ | | }}