gdung bar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdung bar gyur pa
= gdung gyur vi. jātasantāpaḥ — de drang srong gi tshig thos nas gdung bar gyur tedrang srong de'i rkang pa la phyag 'tshal te smras pa sa ṛṣivacanamupaśrutya jātasantāpo … pādayornipatya tamṛṣimuvāca a.śa.104kha/94; utkapriṭhataḥ — gnas skabs de lta bu mthong nas ches rab tu gdung bar gyur te lag pa la rkom tshugs byas nas sems khong du chud cing 'dug go/ tāmevāvasthāṃ dṛṣṭvā suṣṭhutaramutkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.9kha/8; vyālolaḥ — gdung bar gyur pa'i lan bu'i 'od ltar bung ba'i tshogs btibs rnam par 'phrul ba kun rmongs gyur// vyālolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt a.ka.242ka/28.20.

{{#arraymap:gdung bar gyur pa

|; |@@@ | | }}