glan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glan pa
* saṃ.
  1. = byug pa lepanam — gomayamṛdā stambhasuṣire… lepanam vi.sū.96ka/115
  2. = lhan pa rgyab pa āsyāṃ dānam — phyogs der gos glan par bya'o tatra pradeśe vastrasyāsyāṃ dānam vi.sū.70kha/87; gal te 'dir gser gyi lhan pas glan par mdzad na yadi suvarṇapaṭṭo dātavyaḥ lo.ko.399; de la lhan thabs su glan no āsevakānāmatra dānam vi.sū.67ka/84
  3. parihāraḥ — lan glan pa ānṛṇyam jā.mā.139/81; lan glan pa nirākṛtam lo.ko.2296
  4. *bandhanam — lhung bzed glan pa la nan tan bya'o anutiṣṭhet pātrabandhanam vi.sū.7kha/8;
  • bhū.kā.kṛ.
  1. = byugs pa anuliptaḥ — shas glan pa māṃsenānuliptaḥ śi.sa. 49ka/46
  2. dattam — ma glan pa adattam vi.sū.25kha/32.

{{#arraymap:glan pa

|; |@@@ | | }}