glang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glang
# = khyu mchog balīvardaḥ, vṛṣaḥ vi.va.131ka/1.20; pra.vṛ.176-3/30; ṛṣabhaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ anaḍvān saurabheyo gauḥ a.ko.2.9.59; gauḥ mi.ko.86kha; śrī.ko.172kha
  1. = glang khyim vṛṣaḥ, meṣādidvādaśarāśyantargatadvitīyarāśiḥ vi.pra.190ka/
  2. vṛṣabhaḥ, lagnabhedaḥ — vṛṣabhādisamalagne pṛthivīmaṇḍalādibhogaḥ vi.pra.237kha/2.40
  3. = glang po che ibhaḥ — śvetebhahaṃsasiṃhādriśikharārohaṇaṃ tathā a.ka.89.90; a.ko.3.3.52; kuñjaraḥ — hastino yatra uhyante kuñjarāḥ ṣaṣṭihāyanāḥ vi.va.191kha/1.66; gajaḥ — glang sde'i bdag gajasainyapaḥ a.ka.88.2.

{{#arraymap:glang

|; |@@@ | | }}