glang mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glang mo
# = glang chen mo/ glang po che mo hastinī atrāntare samānītā sagarbhā hastinī vanāt a.ka.14.55; kariṇī a.ka.25.54; bandhakī — sā bandhakī karoti na kuñjarasya… vimohadīkṣām a.ka.66.93; ibhā — kareṇuribhyāṃ strī nebhe a.ko.3.3.52; kareṇuḥ — dhenukā tu kareṇvāñca a.ko.3.3.15
  1. = rdzing/ rdzing bu puṣkariṇī, jalāśayaḥ — catvāri saptarātrāṇi tataḥ puṣkariṇījalaiḥ gatvā… dadarśa phaṇinaḥ puraḥ a.ka.67.24.

{{#arraymap:glang mo

|; |@@@ | | }}