glang po che

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glang po che
= glang/ glang po/ glang chen
  1. hastī, paśuviśeṣaḥ — glang po che skad 'byin hastinaḥ krośanti a.śa.57kha/49; gajaḥ — glang po che glang po che'i phru gu'i tshogs kyis bskor ba lta bu gaja iva kalabhagaṇaparivṛtaḥ a.śa.57ka/49; nāgaḥ abhi.sphu.281ka/1116; ibhaḥ vi.pra.71ka/4.131; dantī vi.pra.52ka/4.71; mātaṅgaḥ ta.pa.291kha/294; vāraṇaḥ bo.pa. 50; dviradaḥ — dviradavaramabhiruhya jā.mā.93/56; karī a.ko.3.3.186.
  2. (pā.) kuñjaraḥ, yogijātibhedaḥ — evaṃ yogyapi pañcadhā siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140.
  3. (nā.) mātaṅgaḥ, nāgarājaḥ ma.vyu.3262.

{{#arraymap:glang po che

|; |@@@ | | }}