gleng gzhi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gleng gzhi
# nidānam i. prastāvanā — gleng gzhi'i le'u nidānaparivartaḥ sa.pu.12kha/20; ra.vi.75kha/3; bhāṣaṇenaiva nidānoddeśasyoccāraṇena saṃpādanīyatvaṃ jñapteśca vi.sū.58ka/72; tir+tha gleng gzhi lung dang ni/ drang srong mu stegs lci ba'o nipā(dā)nāgamayostīrthamṛṣijuṣṭe jale gurau a.ko.3.3.86; mi.ko.88ka; upodghātaḥ — dang po gleng gzhi'i le'u las prathamam upodghātapaṭale gu.si.23/16 ii. = gleng gzhi'i sde dvādaśavidhapravacaneṣu ekam — itivṛttakaṃ jātakam adbhutaṃ ca nidāna aupamyaśataiśca sa.pu.19kha/30; nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam, avadānādikaṃ tasya parivāraḥ abhi.sa.bhā.6969kha/96; dra. gleng gzhi'i sde
  1. utpattiḥ — dge slong dag khyed cag chu bo gang gA'i gleng gzhi nyan par 'dod dam icchatha bhikṣavo nadyā gaṅgāyā utpattiṃ śrotum vi.va.154ka/1.42.

{{#arraymap:gleng gzhi

|; |@@@ | | }}