glu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glu
# gītam, gānam — na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; geyam — vadhūjanamukhodgatam… geyam kā.ā.3.182; gītiḥ — gītiṃ navīnāṃ vitanoṣi kāṃcit a.ka.59.130; gītikā vi.pra.48kha/4.51; gam śrī.ko.172kha.
  1. (nā.) gītā i. granthaḥ — gītāsiddhāntapurāṇādayo dharmāḥ pustake likhitāḥ vi.pra.141ka/1.40 ii. = glu ma devī — lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ sa.du.161/160.

{{#arraymap:glu

|; |@@@ | | }}