gnang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnang ba
āda.> ster ba/ byin pa
  • kri. (varta., bhavi., bhūta.; saka.; gnongs vidhau)
  1. anujānāti — de ltar blo gros chen po ngas sha'i zas ni su la'ang ma gnang/ mi gnang/ gnang bar mi 'gyur te yato'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi la.a.156kha/103; abhyanujānāti — shA ri'i bu gang zag de lta bu'i rang bzhin can ni blta bar yang ngas mi gnang na de dag dang 'grogs pa lta ci smos/ rnyed pa dang bkur sti lta ci smos/ gnas pa lta ci smos nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam a.sā.162ka/91; adhivāsayati — bcom ldan 'das kyis ko sa la'i rgyal po gsal rgyal la cang mi gsung bas gnang ngo// adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇīṃbhāvena a.śa.24kha/21; vi.va.134kha/1.23
  2. adhivāsayati sma — bcom ldan 'das kyis cang mi gsung bar gyur pas gnang ngo// bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma sa.pu.16ka/26;
  • saṃ.
  1. abhyanujñā — kha na ma tho ba dang bcas pa kun tu spyod pa dgag pa dang/ kha na ma tho ba med pa kun tu spyod pa gnang ba sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā bo.bhū.60kha/79; byung ba dang bcas pa dang rjes su bcas pa dang bkag pa dang gnang ba mngon par shes pa nyid do// utpattiprajñaptyanuprajñaptipratikṣepābhyanujñābhijñatvam vi.sū.3kha/3; samanujñā ma.vyu.6620(94kha); anujñānam — gnang bar bya ba'i chos rnams la gnang ba'i snyan par smra ba anujñeyeṣu dharmeṣvanujñāne priyavāditā bo.bhū.117ka/150; adhivāsanam ma.vyu.9381(129ka); adhivāsanā — de nas tshangs pa chen po gtsug phud can gyis de bzhin gshegs pas cang mi gsung bas gnang bar rig nas atha khalu śikhī mahābrahmā tathāgatasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā la.vi.189ka/289; ādeśaḥ — gnang ba rnyed 'gyur sngags pa la/ /rnal 'byor ma yis bstan par bya// ādeśaṃ labhate mantrī yoginībhirādiśyate he.ta.14kha/46; prasādaḥ — gang yang sangs rgyas gnang ba dang// yacca buddhaprasādataḥ la.a.167ka/121; bla ma'i bka' drin gnang ba las// gurorājñāprasādena gu.si.10kha/23
  2. saṃvṛttiḥ — bu chung ngu dang lhan cig nyal ba ni ma gtogs pa nyid yin no// gnang ba thob la'o// na sahaśayyāyāmamahataḥ putrasya varjyatvam labdhasaṃvṛtteḥ vi.sū.52ka/66; char 'bab pa dang 'bab tu dogs pa dang bgrod par bya ba chu klung gyis chad pa nyid lta bu med na gnang ba ma thob pa dang varṣato devasya varṣāśaṅkitā vā jalāntaritatvaṃ gantavyasyetyasyābhāvenādattasaṃvṛttiḥ vi.sū.22kha/27; vidhānam — bsnyen par rdzogs par gnang ba upasampannavidhānam vi.va.2ka/2.74;

{{#arraymap:gnang ba

|; |@@@ | | }}