gnas brtan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas brtan
* saṃ.
  1. sthaviraḥ, variṣṭhabhikṣuḥ — bcom ldan 'das bdag cag rgas gtugs 'khogs nas/ dge slong gi dge 'dun 'di'i nang na yang gnas brtan du 'dzin te vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṅghe sthavirasammatāḥ sa.pu.39ka/71; gnas brtan kun dga' bo sthavirānandaḥ a.sā.2kha/2; de nas bcom ldan 'das kyis gnas brtan tshe dang ldan pa rab 'byor la bka' stsal pa tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma a.sā.2kha/2
  2. sthāvarī, nikāyaviśeṣaḥ — gang phyir sprul pa gnas brtan phyir/ /sprul pa'i 'khor lor gnas brtan nyid// sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ he.ta.21kha/68; gnas brtan pa nyid kyi sbyor ba yod pas sprul pa'i 'khor lo gnas brtan pa'i sde pa'o// sthāvaratvayogāt nirmāṇacakre sthāvarīnikāyaḥ yo.ra.51ka/149; dra. gnas brtan pa/
  3. sthāpatyaḥ — sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te a.ko.2.
  4. 8; rājastrīṇāṃ satītvaṃ sthāpayanti sthāpatyāḥ a.vi.2.8.8
  5. = grong dpon sthāyukaḥ — sthāyuko'dhikṛto grāme a.ko.2.8.7; grāme sthātuṃ śīlamasyeti sthāyukaḥ ekagrāmādhikāriṇo nāma a.vi.2.8.7
  6. = rgan po nyid sthāviram, vṛddhatvam — syāt sthāviraṃ tu vṛddhatvam a.ko.2.6.40; sthavirasya bhāvaḥ sthāviram…pañcāśadvarṣādhikavayonāmanī a.vi.2.6.40;
  • vi.
  1. sthāvaraḥ — gang phyir sprul pa gnas brtan phyir/ /de las sprul pa'i sku nyid yin// tatra nirmāṇakāyaḥ syānnirmāṇaṃ sthāvaraṃ matam he.ta.21kha/68; sangs rgyas rnams 'khor ba ji srid kyi bar du sprul pa'i skus bzhugs pas de'i (? des )gnas brtan pa'o// buddhānāṃ yāvat saṃsārastāvadeva nirmāṇakāyenāvasthānam tataḥ sthāvaraḥ yo.ra.50ka/148
  2. sthaviraḥ, vṛddhaḥ — pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi a.ko.2.6.42; bahukālaṃ tiṣṭhatīti sthaviraḥ ṣṭhā gatinivṛttau a.vi.2.6.42.

{{#arraymap:gnas brtan

|; |@@@ | | }}