gnas can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas can
* vi. āvāsakaḥ — so sor nges pa'i zas kyi gnas can dag las gzhan pa'i dge slong pratiniyatabhaktāvāsakebhyoranyaiḥ … bhikṣubhiḥ vi.sū.35kha/45;
  • saṃ.
  1. = ba sha ka vāśikā, vāsakaḥ mi.ko.57kha
  2. = mkhas pa san, vidvān mi.ko.119kha;
  • pā. = brtan pa sthāyī, bhāvabhedaḥ — dpa' ba sgeg pa dag gi dngos/ /brtan pa (‘gnas can’ ityapi pāṭhaḥ)khro dang ya mtshan no// vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau kā.ā.340kha/3.170;
  • nā. = lha chen sthāṇuḥ, mahādevaḥ— śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …sthāṇuḥ a.ko.1.1.35; pralaye tiṣṭhatīti sthāṇuḥ ṣṭhā gatinivṛttau a.vi.1.1.35.

{{#arraymap:gnas can

|; |@@@ | | }}