gnas khang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas khang
= gnas pa'i khang pa vāsagṛham—gnas pa'i khang pa rnam pa gsum po dgun gyi dang dpyid kyi dang dbyar gyi rnams brtsigs nas trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam vi.va.207kha/1.82; vāsabhavanam—gnas khang pa las 'thon pa nyid du 'dod vāsabhavanānnirgantumevehate nā.nā.237kha/112; agāram — dge slong mas gnas khang sgo ma bcad par snyoms par 'jug par yang mi bya'o// nāpāvṛtadvāre'gāre bhikṣuṇī samāpadyeta ca vi.sū.14ka/15; layanam — nad pa 'dug pa'i gnas khang gzhan la mi sbyin no// nādhyuṣitaṃ glānenānyasmai layanaṃ…dadīran vi.sū.61kha/78; de dag gnas khang du sgom par byed pa na/…gnas khang du rnal 'byor bsgom par mi bya'o// te layane bhāvayanti …na layane yogo bhāvayitavyaḥ vi.va.132kha/2.109; āśramaḥ — de nas nam zhig dga' bo la/ /gnas khang phyag dar bsgos nas ni// tataḥ kadācidādiśya nandamāśramamārjane a.ka.107kha/10.84; kuṭikā — 'de gus gsos kyi gnas khang gi sgor 'ongs so// lekuñcikasya kuṭikādvāre'vasthitaḥ a.śa.265ka/243; vihāraḥ — gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'drim pa bsko bar bya'o// saṃmanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111; śālā — mgon med pa'i gnas khang ltar yongs su gzung ba med pa anāthaśālāvadaparigṛhītaḥ śi.sa.129kha/125; sadmaḥ mi.ko.139kha; avavarakaḥ — grong ngamkhang khyim chu zheng gab pa'am gnas khang gang du yasmin grāme vā…āyataviśāle vā gṛhe, avavarake vā śrā.bhū.175kha/465.

{{#arraymap:gnas khang

|; |@@@ | | }}