gnas lugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas lugs
# vṛttam, sthitiḥ — 'on te 'di ni dngos po'i gnas lugs yin te/ 'dod chags la sogs pa dang ldan pa la dbang phyug srid pa ni ma yin no// atha vastuvṛttametanna rāgādiyogitāmaiśvaryasambhavaḥ pra.a.30ka/34; sthitiḥ — kāṣṭhotkarṣe sthitau diśi a.ko.3.
  1. 41; sanniveśaḥ — de lta bas na 'di ni bde ba dang sdug bsngal ba dang rmongs pa rnam pa gsum po rnams kyi gnas lugs kyi khyad par yin no// tasmāt sukhaduḥkhamohānāṃ trayāṇāmete sanniveśaviśeṣāḥ ta.pa.151ka/27
  2. saṃsthānam — 'byung ba chen po las ma gtogs pa'i dbang po la sogs pa yod pa ma yin te/ de'i gnas lugs kyi khyad par nyid la de btags pa'i phyir la na hi mahābhūtavyatirekeṇendriyādīni santi, tatsaṃsthānaviśeṣa eva tatprajñapteḥ ta.pa.90kha/634.

{{#arraymap:gnas lugs

|; |@@@ | | }}