gnas mal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas mal
śayanāsanam — gnas mal bsdu bar bya'o// abhisaṃkṣipet śayanāsanam vi.sū.31kha/40; nyi ma snga ma la ni gnas mal bsdog go// pūrvāhne śayanāsanasya pātanam vi.sū.61ka/77; gnas mal dben pa dgon pa dag gam shing drung dag gamgnas par byed pa yin viviktāni śayanāsanānyadhyāvasati araṇyāni, vṛkṣamūlāni śrā.bhū.6ka/12; śayyāsanam — khri dang khri'u dang stan nang tshangs can dang la ba dang sngas dang gor bu zhes bya ba ni gnas mal lo// mañcapīṭhavṛśikocakabimbopadhānacaturasrakamiti śayyāsanam vi.sū.31ka/39; śayyā — gnas mal 'dod la gnas mal dang/ /bdag ni lus can bran 'dod pa/ /kun gyi bran du gyur par shog// śayyā śayyārthināmaham dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām bo.a.7ka/3.18; pīṭham— gnas mal du ma na nyal ba'i nag pa la sogs pa anekapīṭhādhiśayitasya caitrādeḥ ta.pa.269kha/255.

{{#arraymap:gnas mal

|; |@@@ | | }}