gnas med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas med pa
* kri. na sthānaṃ vidyate — gang zag lta ba phun sum tshogs pa srid pa brgyad pa mngon par 'grub pa gang yin pa/ de ni gnas ma yin zhing go skabs med de/ 'di ni gnas med do// asthānamanavakāśo yad dṛṣṭisaṃpannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati nedaṃ sthānaṃ vidyate abhi.bhā.20kha/940;
  1. anāspadam—de ni sems can bsam bzhin zhugs/ /ngan par lta ba'i gnas med de// sattvāśra(? śa)yapravṛtto'yaṃ kudṛṣṭīnāmanāspadam la.a.165kha/118
  2. = mi srid pa asthānam, asambhavaḥ — sdug bsngal gyi bden pa ma mthong bar kun 'byung ba'i bden pa mthong bar 'gyur ba gang yin pa 'di ni gnas med do// nedaṃ sthānaṃ vidyate yad duḥkhasatyamadṛṣṭvā samudayasatyaṃ drakṣyati abhi.sphu.177kha/928.

{{#arraymap:gnas med pa

|; |@@@ | | }}