gnas min

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas min
= gnas ma yin
  1. asthānam — de la'ang mi khro bzod pa ni/ /gnas min bzod pa smad pa'i gnas// tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām bo.a.9ka/4.29; gnas min slong ba asthānayācñā a.ka.25ka/52. 59; skrag pa'i gnas ma yin pa la skrag pa ni de'i gnas ma yin pa la skrag pa ste trāsāsthāne trāsastadasthānatrāsaḥ sū.vyā.132kha/5; zhes bya ba de ni gnas ma yin pa la the tshom za ba yin no// ityasthānamevaitadāśaṅkāyāḥ pra.vṛ.313ka/61; de nas de'i phas de la gnas ma yin par god tshabs che ba dgag pa'i+i bsam pas athainaṃ tasya pitā asthānātivyayanivāraṇodyatamatiḥ jā.mā.191ka/222
  2. = mi srid pa asthānam, asambhavaḥ — srid pa ni gnas so// mi srid pa ni gnas ma yin pa'o// yang na bud med sangs rgyas nyid byed par 'gyur ba gang yin pa 'di ni gnas ma yin sambhavaḥ sthānam, asambhavo'sthānamiti athavā ‘asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati’ abhi.sphu.267ka/1085; na sthānam — gang zag lta ba phun sum tshogs pa srid pa brgyad pa mngon par 'grub pa gang yin pa de ni gnas ma yin zhing go skabs med de/'di ni gnas med do// asthānamanavakāśo yad dṛṣṭisaṃpannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati nedaṃ sthānaṃ vidyate abhi.bhā.20kha/940
  3. avyavasthānam — gnas ma yin zhes bya ba ni mi gnas pa'o// avyavasthānamiti vyavasthānābhāvaḥ ta.pa.187kha/836
  4. apadam — gnas min 'dug ngas ci zhig bya/ /khyod ni dus min nye bar 'ongs// kiṃ karomyapadastho'hamakāle tvamupāgataḥ a.ka.24kha/52.55;

{{#arraymap:gnas min

|; |@@@ | | }}