gnas pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas pa med pa
* vi. apratiṣṭhitam — nam mkha' ni gnas pa med pa'o// apratiṣṭhitaṃ cākāśam ra.vyā.98ka/44; apratiṣṭhānam — rang bzhin nam mkha'i khams bzhin du/ /de bzhin can (? gzhi can )min gnas pa med// tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat ra.vi.57ka/43; anālayaḥ — chos rnams skye ba med pa ste/ /'gyur ba med cing gnas pa med// anutpanneṣu dharmeṣu anakṣaramanālayam jñā.si.55kha/142; aniketaḥ — gnas med par spyod pa zhes bya ba'i ting nge 'dzin aniketacārī nāma samādhiḥ ma.vyu.577 (13kha);
  • kri. sthitirnāsti lo.ko.1372.

{{#arraymap:gnas pa med pa

|; |@@@ | | }}