gnas pa nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas pa nyid
# saṃvāsatā — dul bar gnas pa nyid dang dgos pa rjes su sgrub pa la yang ngo// vinītasaṃvāsatāyām prayojanānuṣṭhāne vi.sū.3ka/2; uṣitatvam — gnas par khas ma blangs pas gnas mi gtong na gnas pa nyid yin no// uṣitatvamanupagatasya sthānāmokṣe vi.sū.63kha/80; mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no// uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; vihāritvam — 'du 'dzi thag bsrings pa ni gang gcig tu gnas pa nyid de saṃsargadūrīkaraṇaṃ yadadvitīyavihāritvam abhi.sphu.161ka/892; sthititā — chos gnas pa nyid dharmasthititā ma.vyu.1719(38ka); niṣṭhatā — khra bo la sogs pa gsal ba mtha' dag la gnas pa nyid kyis śāvaleyādisakalavyaktiniṣṭhatayā pra.a.177ka/191
  1. vṛttireva — 'di ltar de'i ltos pa ni de ltar gnas pa nyid yin gyi yatastathāvṛttireva tasyāpekṣā ta.pa.226kha/168; avasthita eva — de lta bas na 'brel pa rtag tu gnas pa nyid yin no// tasmānnityāvasthita eva sambandha iti ta.pa.154kha/762.

{{#arraymap:gnas pa nyid

|; |@@@ | | }}