gnas pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas pa yin
* kri. tiṣṭhati — sdong bu phyogs la mang du ni/ /'bar ba bsdus nas gnas pa yin// prabhūtaṃ vartideśe hi tejastiṣṭhati piṇḍitam ta.sa.100kha/887; sthito bhavati — chos kyi rnam grangs 'di rab tu ston par 'dod pa ni bde ba la gnas pa yin no// imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati sa.pu. 106ka/169; sannihitaṃ bhavati — de'i yul na gnas pa yin no// taddeśe sannihitaṃ bhavati nyā.ṭī.84kha/231; vartate — mi bdag 'di yi mA rga Na/ /mda' rnams nyid la gnas pa yin// śareṣveva narendrasya mārgaṇatvañca vartate kā.ā.332kha/2.316; vyavatiṣṭhate — de nyid phyir na rjes dpag kyang/ /de ni legs par gnas pa yin(? min)// ata evānumāpyeṣā na sādhvī vyavatiṣṭhate ta.sa.117kha/1015;

{{#arraymap:gnas pa yin

|; |@@@ | | }}