gnas par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas par 'gyur
*kri.
  1. tiṣṭhati — dbang thob pa de ni ji srid du 'dod pa de srid du gnas par 'gyur ro// vaśitāprāptaḥ sa yāvadākāṃkṣati tāvattiṣṭhati bo.bhū. 182ka/240; nivasati — yi dwags yul dang dud 'gro dman par gnas par 'gyur// nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108; āvasati lo.ko.1373; avasthito bhavati — de'i tshe 'di rang gi ngo bo la gnas par 'gyur ro// tadā…svabhāvāvasthito bhavati ta.si.65kha/174; upatiṣṭhate — de tshe nus pa'i ngo bo yis/ /blo ni gnas par 'gyur ba min// na cāpi śaktirūpeṇa tathā (? tadā) dhīrupatiṣṭhate ta.sa.70ka/658; avatiṣṭhate — chos kyi snang ba 'phel nas ni/ /sems tsam la ni gnas par 'gyur// dharmālokavivṛddhyā ca cittamātre'vatiṣṭhate sū.a.192ka/91; saṃtiṣṭhate — ji lta ji ltar zhi gnas dang lhag mthong la goms par byed pa de lta de ltar zhi gnas dang lhag mthong la mngon par dga' bar gnas par 'gyur ro// yathā yathā śamathavipaśyanābhyāsaṃ karoti tathā tathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate bo.bhū.59kha/77; adhirohati — gzhan du de rnam can min na/ /ci ltar shes la gnas par 'gyur// anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati pra.vā.133ka/2.380; spṛśati — byang chub dam par gnas par 'gyur// spṛśanti parāṃ bodhim jñā. si.37ka/93;
  2. sthāsyati — mdun du gnas par 'gyur ro// purataḥ sthāsyati śi.sa.42ka/40; bar gyi bskal pa sum cu rtsa gnyis su dam pa'i chos kyi gzugs brnyan gnas par 'gyur ro// dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati sa.pu.27kha!48; upasthāsyati — ji srid 'tsho'i bar du de na gnas par 'gyur yāvajjīvaṃ tatropasthāsyati su.pra.32kha/62; saṃsthāsyati — spos dang bdug pa sna tshogs kyi 'khri shing dag gi gdugs rnams su gnas par 'gyur nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti su.pra.22ka/44; vihariṣyati — rang dbang spyod cing chags med par/ /nam zhig bdag ni gnas par 'gyur// svacchandacāryanilayo vihariṣyāmyahaṃ kadā bo.a.24kha/8.28; sthāsyate — ston pa ji srid bar du bzhugs/ /tshul yang ji srid gnas par 'gyur// kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ la.a.65kha/13; avasthāsyate — de ni skad cig ma yin te/ blo gzhan gyi dus su gnas par mi 'gyur ro// kṣaṇikā hi sā, na buddhyantarakālamavasthāsyate ta.pa.232ka/934; āsyate — skad cig gcig byas sdig pas kyang/ /bskal par mnar med gnas 'gyur na// ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate bo.a.8kha/4.21; pracariṣyati — 'dzam bu'i gling du yun ring du gnas par 'gyur ciraṃ jambudvīpe pracariṣyati su.pra.31ka/60; sthito bhaviṣyati — gang la gang gnas par 'gyur ba de la der rdzu 'phrul gyis 'dun par bya'o// yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi sa.pu.108ka/173; vāsaṃ kalpayiṣyati — khang pa brtsegs pa'i yongs su spyod pa dag na mi rnams gnas par 'gyur ro// kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti sa.pu. 56kha/99
  3. tiṣṭhet — sems can kun la phan brtson zhing/ /bskal pa du mar gnas par 'gyur// sarvasattvahitakārī cānekakalpaṃ tiṣṭhet sa.du.130ka/242; avatiṣṭheta — de dag ji ltar brten pa po log pa na skyes bus ma byas pa'i ngag dag la gnas par 'gyur te te kathamāśrayakarturnivṛttāvapauruṣeyeṣu vākyeṣvavatiṣṭheran ta.pa.227kha/924; samāśrayet — rnam pa gzhan du rtog na ni/ /mu stegs smra la gnas par 'gyur// anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet la.a.172kha/132; sthitirbhavet — thams cad kyi tshe gnas par 'gyur ro// sarvadā sthitirbhavet pra.a.71kha/80; vāso bhavet — 'grogs na bde ba de dag dang/ /nam zhig lhan cig bdag gnas 'gyur// kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama bo.a.24ka/8.26; ārohaṇaṃ bhavet — 'o na de ltar na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam/ ji ltar de la gnas par 'gyur nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameveti kathaṃ tadārohaṇaṃ bhavet ta.pa.206ka/880
  4. vyahārṣīt — phyin ci log dang bral ba'i sems kyis mang du gnas par 'gyur (? gyur )to// viparyāsāpagatena cetasā bahulaṃ vyahārṣam abhi.sphu.210kha/984;

{{#arraymap:gnas par 'gyur

|; |@@@ | | }}