gnas par gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas par gyur
= gnas gyur
  • kri.
  1. asthāt—de bzhin gshegs pa'i bstan pa de yang phyir gsal bar byas te/ lo stong phrag drug cur gnas par gyur to// tacca tathāgataśāsanaṃ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt ga.vyū.152kha/236; sthito'bhūt — ri'i dbang po lhun po ltar mthon por gnas par gyur to// meruparvatendravaduccaistvena sthito'bhūt la.vi.181kha/276; saṃsthito'bhūt — de nas nam mkha'i dbyings 'di thams cad de bzhin gshegs pa thams cad kyi rdo rje'i ngo bor gnas par gyur to// athāyaṃ sarvākāśadhātuḥ sarvatathāgatavajramayasaṃsthito'bhūt jñā.si.52ka/135; viharati sma — bag yod pa la sems shing sdug pa dang bral bar gcig pu gnas par gyur to// apramādaṃ vicintayan priyavinābhāvamekākī viharati sma rā.pa.245ka/144
  2. = gnas gyur cig tiṣṭhatu—thams cad du yang sa gzhi dag/ /gseg ma la sogs med pa dang/ /lag mthil mnyam pa bai DU'i/ /rang bzhin 'jam por gnas par gyur// śarkarādivyapetā ca samā pāṇitalopamā mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu bo.a.39ka/10.35 *3. vartate—gal te lus 'di thams cad la/ /phyogs re yis ni gnas gyur na// yadi sarveṣu kāyo'yamamekadeśena vartate bo.a.34ka/9.81; avatiṣṭhate — gang tshe dran pa yid sgo na/ /bsrung ba'i don du gnas gyur pa/ /de tshe shes bzhin 'ong 'gyur zhing// saṃprajanyaṃ tadāyāti…smṛtiryadā manodvāre rakṣārthamavatiṣṭhate bo.a.11kha/5.33;
  1. sthitaḥ — gal te des de las rnyed dam/ /sbyin bdag khyim na gnas gyur pa// (?) yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe bo.a.17kha/6.84; avasthitaḥ —sa'i phyogs mthon dman du 'dug pa rnams kyang mnyam par gnas par gyur pa dang utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ la.vi.43ka/57; gang la'ang rnam pa thams cad du/ /yon tan thams cad gnas gyur pa// sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ śa.bu.110ka/1; saṃsthitaḥ lo.ko.1372; pratiṣṭhitaḥ — 'gro kun sangs rgyas gyur pa ni/ /thams cad ji srid gnas gyur pa// bhaveyuḥ prāṇino buddhāḥ sarve yāvat pratiṣṭhitāḥ jñā.si.46kha/119; ci nas kyang mig de'i mig tu gnas par gyur pa/ rgyal po 'khor dang bcas pa des mthong bar 'gyur ba(gyur pa) dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam jā.mā.11kha/11; saṃniviṣṭaḥ — de la 'khor gsum rjes mthun yon tan tshogs/ /phan tshun 'gran pa bzhin du gnas par gyur// tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva saṃniviṣṭāḥ jā.mā.7kha/7; uṣitaḥ — lha yi 'jig rten gyi/ /yongs 'du ljon pa'i 'og tu bdag/ /dbyar gyi dus su gnas gyur pa// devaloke'haṃ pārijātatarostale uṣito vārṣikaṃ kālam a.ka.153kha/69.29; āsīnaḥ lo.ko.1366
  2. āśrayaparāvṛttam ma.vyu.2575(48kha);

{{#arraymap:gnas par gyur

|; |@@@ | | }}