gnas skabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas skabs
# avasthā i. sthitiḥ — de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o// tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; daśā — yul thag ring po na gnas pa'i gnas skabs na snang ba gang yin pa yat khalu dūradeśaniveśidaśāyāmavabhāsate pra.a.16kha/19; nyam nga'i gnas skabs kaṣṭāṃ daśām a.ka.342kha/45. 1; bar chad med pa sogs yod kyang/ /gnas skabs gzhan la ltos bcas yin// sattve'pyavyavadhānādi te'pekṣante daśāntaram ta.sa.25kha/273; gnas skabs ngan pa durdaśā a.ka.265kha/32.6; sthānam — dus chung ngu zhig ngal bso ba dang ldan pa'i gnas skabs na de dang 'dra ba'i rlung nang du 'jug pa gang yin pa ste yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate śrā.bhū.83kha/220; vyavasthā — de ltar 'khor ba'i gnas skabs so// iti saṃsāravyavasthā ta. si.64kha/172; gnas skabs gang la dga' bral zhes bya ba'i/ /skad cig b+ha ga'i dbus su 'byung 'gyur te/ /yungs kar zhes bya'i ming gis rnam gnas pa/ /de la sprul pa'i sku zhes rgyal bas gsungs// (?) yā sā vyavasthā tu virāmasaṃjñā kṣaṇādijā jaṅgamamadhyabhūtā vyavasthitā sarṣapanāmadheyā nirmāṇakāyeti tamāhurbuddhāḥ gu.si. 9kha/21 ii. bālādiḥ — yongs su smin par ni mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na gang yin pa'o// paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; gnas skabs bcude rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro// daśāvasthā…teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi. pra.224ka/2.6 iii. durdaśā — lto yi phyir ni gnas skabs 'di 'dra rnyed// imāmavasthāmudarasya hetoḥ prāpto'si jā.mā.194ka225
  1. = go skabs avasaraḥ — khyod kyi dri dang lung ston la/ /rab bzang da lta gnas skabs med// subhadrāvasaro nāyaṃ praśnavyākaraṇe tava a.ka.184kha/80.43; blon po chen pos gnas skabs su/ /'os pa bsams nas de la smras// tamuvāca mahāmātyaḥ saṃcintyāvasarocitam a.ka.363ka/48.62; avakāśaḥ — g.yog 'khor mang po'i khyim du ni/ /rang dbang gnas skabs bral ba des// svairāvakāśarahitā bahubhṛtyajane gṛhe a.ka.231kha/89.126; nyon mongs gnas skabs mtha' dag gcod byed pa sakalakleśāvakāśacchidaḥ a.ka.159kha/72.36
  2. prakṛtam — thams cad kyi sgra thams cad du/ /gnas skabs la ltos 'dod pa yin// sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate ta.sa.114ka/989; tshad ma rnam par gzhag pa dngos po'i rang bzhin dang 'brel pa'i gnas skabs yin pa na vastusvabhāvapratibaddhāyāṃ pramāsthitau prakṛtāyām ta.pa.243kha/959; prastutam — gnas skabs nye bar mkho min la/ /su zhig gegs ni byed pa yin// aprastutopayogasya ko hi kuryānniṣedhanam ta.sa.87kha/801; prastāvaḥ — gal te de ni ma yin te/ 'dir gnas skabs ma yin pa'i phyir ro zhe na na, tasyehāprastāvāditi cet vā.nyā.345kha/96; gnas skabs kyi dbang gis so// dper na sen+d+ha ba khyer la shog ces brjod pa na khrus la gos dang zas la lan tshwa dang prastāvavaśāditi yathā saindhavamānayedityukte snāne vastram, bhojane lavaṇam vi.pra.180kha/3.197; prakaraṇam — gnas skabs 'ga' yis 'dod 'gyur zhing/ /de rtogs pa yang de dag gis// kaiścit prakaraṇairicchā bhavet sā gamyate ca taiḥ pra.vā.141ka/4.46
  3. = dus avasthā — gar mkhan la lta ba'i gnas skabs na nartakīprekṣāvasthāyām ta.pa.7kha/460; avasaraḥ — zas kyi gnas skabs su bhojanāvasare a.ka.214kha/88. 12; kālaḥ — sbyor ba'i gnas skabs nyid na prayogakāla eva abhi.sphu.162ka/896; kṣaṇaḥ — las ni 'chad pa'i gnas skabs der// karmākhyānakṣaṇe tasmin a.ka.2ka/50.6; antaram — gang zhig rmi lam sgyu ma'i gnas skabs su yang nam yang mi 'phro ba'i// sphuṭati na ca kadācit svapnamāyāntare yā a.ka.46kha/4.119
  4. = le'u adhikāraḥ — de yang bdag med pa'i gnas skabs su bsgrubs zin to// sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808
  5. mātrā — gnas skabs gsumbyang chub kyi sems 'dzag pa'i bgrod pa ni dman pa'i gnas skabs dang g.yo ba'i bgrod pa ni 'bring po'i gnas skabs dang mi g.yo ba'i bgrod pa ni mchog gi gnas skabs so// trimātrāḥ…bodhicittasya akṣara(? kṣara)gatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātrā vi.pra.66kha/4.117
  6. = gnas skabs nyid avasthatā — thag ring po'i gnas skabs kyi rgyu ston par byed de prakṛṣṭāvasthatāṃ hetordarśayati abhi. sphu.252ka/1058
  7. prasthānam — rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de ādiprasthānamāracayati — trividhamevetyādinā vā. ṭī.53kha/6; dra.dang po 'jug pa ādiprasthānam bo.bhū.44ka/57.

{{#arraymap:gnas skabs

|; |@@@ | | }}