gnod pa byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnod pa byed pa
= gnod byed
  1. apakāraḥ — gzhan gnod pa byed pa la phan pa byed pa'i blo dang ldan pa'i phyir gnod pa byed pa drag po la ji mi snyam pa'i bzod pas yongs su smin par byed de apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati sū.vyā.151kha/35; apakārakriyā — sems can ma rungs pa tshul khrims 'chal ba dag la gzhi des gnod pa byed pa dang raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā bo.bhū.151kha/196; upaghātaḥ — byang chub sems dpa'gnod pa byed pa bzod pas sems can gyi don byed do// bodhisattvaḥ…upaghātamarṣaṇena ca sattvārthaṃ kurute sū.vyā.196ka/97; vighātaḥ — rmugs pa dang gnyid kyis ni shes rab kyi phung po la/ ji zhe na/ gnod par byed do zhes bya bar skabs dang sbyar ro// styānamiddhena prajñāskandhasya kim? vighāta iti prakṛtam abhi.sphu.138ka/852; phung po gnod byed dang/ /the tshom phyir na lnga nyid do// pañcatā skandhavighātavicikitsanāt abhi.ko.18ka/852; upakramaḥ — grang ba'i sdug bsngal dang bdag la gnod pa byed pa'i sdug bsngal/ 'di lta ste/ gcer bu pa la sogs pa rnams kyi lta bu dang śītaduḥkham, ātmopakramaduḥkham, tadyathā nirgranthaprabhṛtīnām bo.bhū.130ka/167; nikāraḥ — gnod byed sdig pa bsten pa'i dpal sbas kyang ni 'bad pas rjes su bzung byas nas// śrīguptasya nikārakilbiṣajuṣo'pi kṛtvā'vaśyamanugraheṇa a.ka.86ka/8.78; nikṛtiḥ — da ni mi bdag zhe sdang gis/ /tshul ngan gnod byed la rab zhugs// adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ a.ka.91kha/9.65; nirākaraṇam — thog mar 'dren pa yon tan gyis/ /nye bar bkod nas de yis ni/ /dgra la gnod pa byed ces pa'i/ /lam 'di rang bzhin mdzes pa yin// guṇataḥ prāgupanyasya nāyakaṃ tena vidviṣām nirākaraṇamityeṣa mārgaḥ prakṛtisundaraḥ kā.ā.319ka/1.21; aparādhaḥ — tshul khrims la sogs pasgnod par byed pa la bzod pa dang śīlādibhiḥ…aparādhamarṣaṇam sū.vyā.197kha/99; drohaḥ — snying rjes non pa'i sems kyis ni/ /gzhan la gnod pa byed mi 'gyur// dayākrāntaṃ cittaṃ na bhavati paradroharabhasam jā.mā.156kha/180; bādhanam — gnod pa'i bdag nyid yin pa'i phyir zhes bya ba ni gnod par byed pa'i bdag nyid yin pa'i phyir ro zhes bya ba'i don to// pīḍanātmakatvāditi bādhanātmakatvādityarthaḥ abhi.sphu.252ka/1058; pratibādhanam — thub tshul bshig phyir de yang dam chos la ni gnod pa byed par 'gyur// saddharmapratibādhanaṃ hi tadapi syānnītibhedānmuneḥ ra.vi.72kha/118; vyathanam — khro bas bdag nyid la gnod par byed pa la'o// vyathane krodhenātmanaḥ vi.sū.54ka/69
  2. bādhanam — gang gis de nyid la gcig la gnod par byed la gzhan la ni ma yin no zhes bya ba'i rnam par gzhag pa tha dad par byed pa'i sbyor ba'i rnam par dbye ba ni yod pa ma yin no// na khalu yogavibhāgo vidyate yena tatraikasya bādhanamaparasya neti vyavasthāvibhāgaḥ pra.a.17kha/20
  3. = dgra bo ripuḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ abhighātiparārātipratyarthiparipanthinaḥ a.ko.2.8.10; rapati prakāśayatyapakīrtiṃ ripuḥ repayati veṣṭayatīti vā ‘rapa vyaktāyāṃ vāci’ ‘repṛ gatau’ a.vi.2.8.10;

{{#arraymap:gnod pa byed pa

|; |@@@ | | }}