gnod pa chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnod pa chen po
= gnod chen
  • saṃ.
  1. mahān upadravaḥ — rgyu gsum gyis ma 'ongs pa na bstan pa la gnod pa chen po la btang snyoms su gzhag tu mi rung tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate sū.vyā.131ka/3; mahāvyathā — de bas gnod pa chung goms pas/ /gnod pa chen po bzod par byos// tasmānmṛduvyathābhyāsāt soḍhavyā'pi mahāvyathā bo. a.15ka/6.14
  2. mahāparādhaḥ — dper na kha cig gis gnod pa chen po byas pa yang skyes bu stobs dang ldan pa la brten nas sgrol bar 'gyur balavatpuruṣāśrayeṇa yathā mahāparādhaṃ kṛtvā'pi kaściduttarati bo.pa.49kha/10
  3. ugradaṇḍaḥ — longs spyod 'di dag ni chu zla lta bu'i rang bzhin cangnod pa chen po lnga dang thun mong du 'dug pa yin gyis ime bhogāḥ jalacandrasvabhāvāḥ…pañcabhirugradaṇḍaiḥ sādhāraṇāḥ a.śa.73ka/63
  4. mahāmārī — sems can rnams ni gnod chen ldan/ /mu ges yul 'khor 'byer bar 'gyur// mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane ma.mū.199kha/214;

{{#arraymap:gnod pa chen po

|; |@@@ | | }}