gnod par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnod par 'gyur ba
*kri.
  1. bādhate — sngar ni khas blangs byas pas kyang/ /gzhan gyis 'jig nyid la gnod 'gyur// pūrvābhyupagatenāpi nāśitvaṃ bādhate naraḥ (? paraḥ) ta.sa.84ka/773; pratibādhate — rjes su dpag pa thams cad kyi/ /'jug pa kho na la gnod 'gyur// sarvasyaivānumānasya pravṛttiṃ pratibādhate ta.sa.100ka/884; bādhyate — des na don gyis grub pa yi/ /khyod kyis chos mkhyen khas blangs pas/ /khyed kyis rgyas par byas pa yi/ /dgag pa de la gnod par 'gyur// tenārthāpattilabdhena dharmajñopagamena tu bādhyate tanniṣedho'yaṃ vistareṇa kṛtastvayā ta.sa.119ka/1026; de ji ltar rjes su dpag pas gnod par 'gyur tatkathamanumayā bādhyate ta.pa.175ka/808; pīḍyate — dmyal bar nyon mongs sdug bsngal gyis/ /grangs med bskal par gnod par 'gyur// (?) narakād duḥkhasaṃkleśaiḥ pīḍyate kalpasaṃkhyayā gu.si.20ka/42; dunoti — ji ltar 'di nyid nga yi yid la gnod 'gyur ba/ /de ltar nga la rma 'di gnod par mi 'gyur ro// dunoti māṃ naiva tathā tviyaṃ rujā yathaitadevātra manaḥ kṣiṇoti mām jā.mā.144ka/166; kṣiṇoti — ji ltar 'di nyid nga yi yid la gnod 'gyur ba// yathaitadevātra manaḥ kṣiṇoti mām jā.mā.144ka/166; viheṭhayati — sems can de dag la yang gnod par mi 'gyur ro// na ca sattvān viheṭhayati da.bhū. 270ka/61; vāryate — gzhan ni thams cad shes na yang/ /skyes bu gang gis gnod par 'gyur// sarvamanyad vijānānaḥ puruṣaḥ kena vāryate ta.sa.114ka/989; upadrūyate — de la ni don gzhan la brten nas 'jug pa'i sgra rang dbang med pa la sogs pa'i nyes pas gnod par 'gyur ro// tatra hyarthāntaramupādāyānyatra pravarttamāno dhvanirasvātantryādidoṣairupadrūyate pra.vṛ.280ka/22; hanyate lo.ko.1378
  2. jugupsiṣyati — lus yongs su grub pa de nyid kyis sems bskyed pa de dag la rnam par smod par 'gyur byang bar byed par 'gyur gnod par 'gyur tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati, vā(vya)ntīkariṣyati, jugupsiṣyati a.sā.343ka/193
  3. bādhaḥ syāt—des na 'jig rten thams cad kyis nges par bzung ba'i ngo shes pa 'dis bdag med par smra ba la gnod par 'gyur ro// tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt nairātmyavādabādhaḥ syāt ta.pa.204ka/123; 'di snyam du/ gal te de tshad ma nyid du grub par gyur na 'di thams cad la gnod par 'gyur ro// syādetat—bādhyeta sarvametat, yadi tasyāḥ prāmāṇyaṃ siddhaṃ bhavati ta.pa.131kha/714;

{{#arraymap:gnod par 'gyur ba

|; |@@@ | | }}