gnyen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyen po
* saṃ.
  1. pratipakṣaḥ — yathoktadharmāṇāmeṣāṃ sambhāvyo yadi vā malaḥ atyantonmūlane dakṣaḥ pratipakṣastathaiva hi ta.sa.124kha/1078; gnyen po bsgom pa pratipakṣabhāvanā abhi.sa.bhā.61kha/83; vipakṣaḥ — tasmānnāntarīyakameva kārya kāraṇamanumāpayati, tatpratibandhāt; nānyadvipakṣe'darśane'pi pra.vṛ.166-4/6; pratyanīkam — gnyen po ni gnyen po'i phyogs so pratyanīkaṃ pratipakṣaḥ ta.pa.314ka/1094
  2. pratikāraḥ — icchanti yācñāmaraṇena gantuṃ duḥkhasya yasya pratikāramārgam tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhyahanyāt jā.mā.46/26; tasmāt pratīkāra evāviduṣāṃ sukhabuddhiḥ abhi.bhā.4kha/880; pratighātaḥ — gnyen po can pratighātī ta.pa.295kha/1053;
  • pā. prātipakṣikaḥ, prahāṇasaṃskārabhedaḥ — te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante tadyathā vyāvasāyikaḥ… anugrāhikaḥ… aupanibandhikaḥ… prātipakṣikaḥ abhi.sa.bhā.64ka/87; dra. gnyen po pa/
  • vi. dveṣī — nākṣepakāṇi nikāyasabhāgasya, bhavadveṣitvāt abhi.sphu.171kha/915; prātipakṣikaḥ — tathā'bhāvāttathā'bhāvāttathā'bhāvādalakṣaṇāḥ māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ sū.a.169kha/62; sū.a.201kha/103.

{{#arraymap:gnyen po

|; |@@@ | | }}