gnyer ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyer ba
* kri. (saka.; avi.) arthayate — na cintayatyavasaraṃ sarvathaiva yathā tathā paravyathānabhijño'yaṃ svārthamarthayate janaḥ a.ka.80.44; prārthayate — śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante la.a.102kha/49;
  • vi. arthī — nandopanandanāmānau tasya putrau babhūvatuḥ jyeṣṭhaḥ kīrtiviśeṣārthī rājyakāmastathāparaḥ a.ka.85.26; dra. don du gnyer ba/
  • bhū.kā.kṛ. abhyarcitam — tanme bodhiranāmayā yā jinasutairabhyarcitā su.pra.55kha/109.

{{#arraymap:gnyer ba

|; |@@@ | | }}