gnyis ka

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyis ka
= gnyi ga
  • vi. ubhayaḥ — sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ sū.a.203ka/104; anyathā hi satkāyadṛṣṭyādivadevaitadubhayaṃ darśanaprahātavyameva syād abhi.sphu.104kha/787; ubhau — ubhe vā'pyekaviṣaye bhavetāmekabuddhivat deśakālādibhinnā vā samastā gotvabuddhayaḥ ta.sa.77kha/723; dvayaḥ — gnyis ka legs par byas pa na dvayorapi saṃskṛtau ta.sa.79ka/735;
  • saṃ. yugam — yāvadāsaptamaṃ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati a.sā.340ka/191.

{{#arraymap:gnyis ka

|; |@@@ | | }}