gnyis med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyis med
= gnyis su med pa vi. advayam — de bzhin nyid ni gnyis med yin advayā tathatā la.a.183kha/151; sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇena… sarvāvantaṃ lokaṃ spharitvā da.bhū. 198kha/21; śūnyatājñānasaṃśuddhaṃ viśuddhajñānamakṣaram animittajñānasaṃśuddhaṃ dharmātmā(tma)cittamadvayam vi.pra. 107kha/1, pṛ.1; advitīyam — tadatyantavinirmukterapavargaśca kīrtyate advitīyaśivadvāramato nairātmyadarśanam ta.sa.127ka/1094; ta.pa.292kha/1048; advaitam — iti svalakṣaṇaviṣayameva pramāṇam yadā tu punaradvaitaṃ tadā na sāmānyam pra.a.15-2/31; tathā vijñaptimātrakamadvaitamiti na bhedābhedau pra.a.285-5/626.

{{#arraymap:gnyis med

|; |@@@ | | }}