go skabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
go skabs
# = dus skabs avasaraḥ, yogyakālaḥ sa… cakre darśanāvasaraṃ hareḥ a.ka.78.20
  1. avakāśaḥ gzhan gyi tshig gi go skabs dogs par byed pa paravacanāvakāśamāśaṅkate ta.pa.134ka/719; ko vikramasyātra mamāvakāśaḥ jā.mā.373/219; avasaraḥ skyon gyi go skabs doṣāvasaraḥ ta.pa.144ka/17
  2. = gnas avakāśaḥ, sthānam asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati, sthānametad yaḥ puruṣaḥ abhi.sphu.267kha/1085
  3. = gnas skabs gatiḥ, sthitiḥ go skabs gzhan med pa'i phyir ro gatyantarābhāvāt ta.pa.210ka/891
  4. = skye ba gatiḥ, utpattiḥ bhūmirnāma gativiṣayaḥ ( utpattiviṣayaḥ abhi.sphu.) abhi.bhā./186; nam mkha' ni sgrib pa med pa'i rang bzhin te gang na gzugs kyi go yod pa'o anāvaraṇasvabhāvamākāśam, yatra rūpasya gatiḥ abhi.bhā.128—1/19
  5. ābhogaḥ, vistāraḥ chu 'dzin dag gi phreng ba 'dis/ phyogs rnams kyi ni go skabs 'phrog haratyābhogāśānām…asau jaladharāvalī kā.ā.2.110.

{{#arraymap:go skabs

|; |@@@ | | }}