gong du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gong du
ūrdhvam ūrdhvaṃgamanam sū.a.256ka/175; uttaram gong du bcur bsgre ba daśottaravṛddhiḥ abhi.sphu.269ka/1090; upari chu brug par snang ba las gong du char 'bab par rjes su dpag pa nadīpūradarśanāduparivṛṣṭyanumānam ma.vyu.4634; upariṣṭham upariṣṭhānuprāptiriti mūrdhasādharmyam abhi.sphu.167ka/908; upariṣṭhāt cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭhādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22; pūrvam gong du brjod pa pūrvoktam he.ta.5kha/14; purastāt etacca sūtraṃ vistareṇa purastāllikhitam abhi.sphu.192kha/954.

{{#arraymap:gong du

|; |@@@ | | }}