gong ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gong ma
# = steng ma ūrdhvam ṣaḍbhūmiko dharmajñānapakṣyo mārgo'dharabhūmikasyordhvabhūmikasya vā abhi.sphu.106ka/790; uttaraḥ de nyid ni 'og ma la gong ma'o tattvamadharasyottarasyām vi.sū.15ka/16; paraḥ — gong ma skyed par byed pareṇotpādayati abhi.bhā.15ka/918; abhi.sphu.173ka/918; uparimā sa gong ma thams cad la uparimāsu bhūmiṣu śrā.bhū./35; aupariṣṭam — aupariṣṭasya vā dvārakoṣṭhasya vi.sū.33ka/42
  1. = sngon ma pūrvam gong ma bzhin du pūrvavat vi.va.128kha/1.18; prāk gong ma bzhin prāgvat he.ta.14ka/42; pūrvakaḥ — pūrvakāṇāṃ caturṇāṃ bhrātṛṇām vi.va.198ka/1.71
  2. = gtso bo anuttamaḥ, pradhānam a.ko.3.1.55
  3. nā. uttarā, ceṭī — tataḥ sujātā… uttarāṃ nāma ceṭīmāmantrayate sma la.vi.132ka/195.

{{#arraymap:gong ma

|; |@@@ | | }}