gos dkar mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gos dkar mo
nā. pāṇḍaravāsinī, vidyārājñī — vidyārājñībhiḥ… tadyathā tārā sutārā… pāṇḍaravāsinī ma.mū.96ka/7; gu.sa.80kha/2; pāṇḍarā, vidyā — naiṛtye pāṇḍarā ratnasaṃbhavavat vi.pra.38kha/4.19; atra buddhā amoghasiddhiratnasaṃbhava amitābhavairocanāḥ vidyā tārāpāṇḍarāmāmakīlocanāḥ vi.pra.55kha/4.95; pāṇḍurā, nairātmyayoginī — nairātmyayoginīpramukhāḥ tadyathā locanā māmakī ca pāṇḍurā ca tārā ca bhṛkuṭī ca cundā ca parṇaśavarī ca adhomukhā ca he.ta.21kha/70.

{{#arraymap:gos dkar mo

|; |@@@ | | }}