gos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gos pa
* kri. (saka.; avi.) lipyate — loke'pi jāto'sau lokadharmairna lipyate ra.vi.102ka/51; saṃlipyate — na ca te rāgeṇa dveṣeṇa mohena saṃlipyante kā.vyū.236kha/299.
  • saṃ. lepaḥ — mṛtpaṅkalepavat ra.vi.1.142; upalepaḥ — gos pa med pa nirupalepaḥ da.bhū.180kha/11; saṅgaḥ — mtsho skyes ni gos pa med par chu la gnas sarojasya niḥsaṅgasalilasthitiḥ a.ka.29.24; liptatvam — mṛdādyamedhyaliptatvād bo.a.8.58.
  • bhū.kā.kṛ.
  1. liptaḥ — mṛdādyamedhyaliptatvād bo.a.8.58; upaliptaḥ ma.vyu.687; mrakṣitaḥ — khrag gis gos pa rudhiramrakṣitam śrā.bhū./203; mi gtsang bas gos pa'i chos gos aśucimrakṣitaṃ cīvaram vi.sū.69kha/86; vyāptaḥ — rdul gyis gos papāṃśuvyāptaḥ a.ka.24. 94; veṣṭitaḥ — tena veṣṭito viliptaḥ bo.pa.32
  2. = gyon pa sannaddhaḥ — go cha gos pa sannāhasannaddhaḥ ma.vyu.1814.

{{#arraymap:gos pa

|; |@@@ | | }}