grogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grogs
# saṅgaḥ — sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ a.ka.22.45; saṅgamaḥ — legs pa'i grogs sādhusaṅgamaḥ a.ka.27.34; saṅgatiḥ — satsaṅgatiḥ a.ka.81.4; sauhārdam — devadatto'pi nirgatya rājasauhārdadurmadaḥ a.ka.28.12
  1. sahāyatā — grogs med pa rnams la grogs so sahāyatā asahāyeṣu śi.sa.157ka/151; sahāyībhāvaḥ — sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṃ gacchati bo.bhū.79ka/101; sācivyam — yathā dāne na sarvasmin sācivyaṃ dharmasādhanam jā.mā.152/88
  2. = grogs byed pa sahāyaḥ — siddhyate'nuttaraṃ tattvam… suguptena sahāyena gu.si.6.100/96; sahāyakaḥ — bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ sa.pu.107ka/172; sacivaḥ a.ka.24.131; mantrī — sammohaśatruvyathanāya śastraṃ nayopadeṣṭā paramaśca mantrī jā.mā.380/223
  3. = tshong grogs sārthaḥ — putra na tvayā sārthasya purastād gantavyaṃ nāpi pṛṣṭhataḥ… tvayā sārthasya madhye gantavyam vi.va.355kha/2.156
  4. = grogs po mitram — mithyopacārarahitaḥ sukhaniryantratantrayoḥ mitho manorathatrāṇānmitraśabdaḥ pravartate a.ka.28.6; suhṛd — akāraṇaripuścandro nirnimittasuhṛtsmaraḥ kā.ā.2. 200; bāndhavaḥ — madanānandabāndhavaiḥ a.ka.10. 114
  5. = grogs mo sakhī — vibhūtirbhūpānāṃ bhavati khalu neyaṃ sukhasakhī a.ka.37.57; a.ka.66.87; sahāyikā — ratikrīḍāsahāyikā śi.sa. 49kha/47; dayitā — vivekadayitāṃ dayām a.ka.29.39.

{{#arraymap:grogs

|; |@@@ | | }}